Sekoddeśaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

सेकोद्देशः

sekoddeśaḥ

om namaḥ kālacakrāya

sucandra āha-

sekaḥ saptavidhaḥ śāstastrividho'nuttarastathā|

laukikottarasiddhyarthaṃ saṃkṣepāt kathayasva me||1||



bhagavānāha-

śṛṇu sucandra sekārthaṃ saptadhā trividhaṃ param|

nāḍīsaṃcāramāyāmamuddeśāt kathayāmi te||2||



uddeśastrividhastantre nirdeśastrividho bhavet|

pratyuddeśo mahoddeśaḥ pratinirdeśako'paraḥ||3||



uddeśa eva nirdeśastantrasaṃgītirucyate|

pratyuddeśaśca nirdeśaḥ pañjikā padabhañjikā||4||



mahoddeśaśca nirdeśaṣṭīkā sarvārthasūcikā|

abhijñālābhibhiḥ sā tu kartavyā naiva paṇḍitaiḥ||5||



evaṃ ṣaṭkoṭibhiḥ śuddhaṃ vajrayogaiścaturvidhaiḥ|

catuḥsambodhibhiḥ skandhadhātvāyatanaṣaṭkulaiḥ||6||



paṭalaiḥ pañcabhiḥ śuddhaṃ lokadhātvādikairmataiḥ|

satyābhyāmādibuddhaṃ syāt kālacakrābhidhānakam||7||



ādau saptābhiṣeko yo bālānāmavatāraṇam|

trividho lokasaṃvṛtyā caturthaḥ paramārthataḥ||8||



satyadvayena dharmāṇāṃ deśanā vajriṇo mama|

lokasaṃvṛtisatyena satyena paramārthataḥ||9||



udakaṃ mukuṭaḥ paṭṭo vajraghaṇṭā mahāvratam|

nāmānujñāsamāyuktaḥ sekaḥ saptavidho nṛpa||10||



kāyavākcittasaṃśuddhirabhiṣekadvayaṃ dvayam|

anujñā jñānaśuddhiḥ syādanyā dhātvādiśuddhitaḥ||11||



udakaṃ dhātusaṃśuddhirmaulī skandhaviśodhanam|

paṭṭaḥ pāramitāśuddhirvajraghaṇṭā mahākṣaram||12||



buddhabhāṣā na vicchinnā arkendvekatraśodhanam|

viṣayendriyasaṃśuddhiḥ syādvajravratamacyutam||13||



nāma maitryādiśuddhiḥ syādanujñā buddhaśodhanam|

ete sapta sekā deyā vartayitvā tu maṇḍalam||14||



kumbho guhyābhiṣekaśca prajñājñānābhidhānakaḥ|

punareva mahāprajñā tasyā jñānābhidhānakaḥ||15||



kṣaraḥ kṣarastataḥ spando niḥspandaśca tato'paraḥ|

kāyavākcittasaṃśuddhyā abhiṣekatrayaṃ kramāt||16||



caturtho jñānasaṃśuddhiḥ kāyavākcittaśodhakaḥ|

bālaḥ prauḍhastathā vṛddhaścaturthastu prajāpatiḥ||17||



prajñāstanāṅgasaṃsparśād bodhicittacyutaṃ sukham|

payodharābhiṣiktaḥ sa bālaḥ prāptaṃ yataḥ sukham||18||



guhyāsphālāccirājjātaṃ bodhicittacyutaṃ sukham|

prauḍho guhyābhiṣiktaḥ sa guhyāt prāptaṃ yataḥ sukham||19||



guhyāsphālāccirājjātaṃ vajrāgre spandataḥ sukham|

prajñājñānābhiṣiktaḥ sa vṛddhaḥ spandaṃ gato yataḥ||20||



mahāmudrānurāgādyajjātaṃ niḥspandataḥ sukham|

mahāprajñābhiṣiktaḥ sa yato niḥspandatāṃ gataḥ||21||



prajāpatiḥ sa vijñeyo janakaḥ sarvatāyinām|

vajrasattvo mahāsattvo bodhisattvo'dvayo'kṣaraḥ||22||



asau samayasattvaḥ syādvajrayogaścaturvidhaḥ|

kālacakra iha khyāto yogināṃ muktidāyakaḥ||23||



asyaiva sādhanaṃ kuryāt pratibhāsairacintitaiḥ|

dhūmādibhirnimittaistaiḥ prajñābimbairnabhaḥsamaiḥ||24||



astināstivyatikrāntaiḥ pratyayārthaiḥ svacetasaḥ|

paramāṇurajaḥsaṃdohaiḥ sarvataḥ parivarjitaiḥ||25||



dhūmamarīcikhadyotadīpajvālendubhāskaraiḥ|

tamaḥ kalā mahābindurviśvabimbaṃ prabhāsvaram||26||



pihitāpihitanetrābhyāṃ śūnye yannānukalpitam|

dṛśyate svapnavad bimbaṃ tad bimbaṃ bhāvayet sadā||27||



abhāve bhāvanā bimbe yogināṃ sā na bhāvanā|

bhāvo'bhāvo na cittasya bimbe'kalpitadarśanāt||28||



pratisenāṃ yathādarśe kumārī paśyedavastujām|

atītānāgataṃ dharmaṃ tattvayogyambare tathā||29||



asyā bhāvo na bhāvaḥ syādvastuśūnyārthadarśanāt|

vastuno'bhāvato'rtho'sti māyāsvapnendrajālavat||30||



asati dharmiṇi hyeṣa dharmotpādaḥ pradṛśyate|

cintāmaṇirivānantasattvāśāparipūrakaḥ||31||



adṛṣṭaṃ pratisenāyāṃ kumārī caurādi paśyati|

tat prādeśikanetrābhyāṃ gatvā paśyanti sādhakāḥ||32||



yadi paśyati sadrūpaṃ svamukhaṃ kiṃ na paśyati|

yadi paśyatyasadrūpaṃ śaśaśṛṅgaṃ kathaṃ na ca||33||



na paśyatyanyacakṣurbhyāṃ svacakṣurbhyāṃ na paśyati|

dṛśyamānamajātaṃ tat kumāryā jātakaṃ yathā||34||



dṛṣṭe bimbe tataḥ kuryāt prāṇāyāmaṃ nirantaram|

urdhvādhastriṣu nāḍīṣu kāyavākcittarodhanāt||35||



candrārkarāhuviṇmūtraśukramārgapravāhiṣu|

toyāgniśūnyabhūvāyujñānadhātukajātiṣu||36||



candrasūryataminyo yāḥ kāyavākcittanāḍikāḥ|

viṇmūtraśukravāhinyaḥ prāṇe'pāne krameṇa tāḥ||37||



[candraḥ kāya] upāyasya prajñāyā vāgdivākaraḥ|

prajñākāyastu viṇ[nāḍī virbhorvāṅmūtravā]hinī||38||



urdhvādhaścittanāḍyau dve taminīśukravāhinyau|

taminī cittamupāyasya prajñāyāḥ śukravāhinī||39||



ūrdhvādhaḥ ṣaṭkulaṃ hyetat kāyavākcittayogataḥ|

prajñopāyāṅgabhāvena saṃsthitaṃ sarvadehinām||40||



ariṣṭaṃ kāyavāṅnāḍyorūrdhvā[dho']dhikamārutaiḥ|

taminīśukravāhinyorutpattimaraṇasthitiḥ||41||



utpāde mṛtyukāle ca maithune śukravāhinī|

taminī ca vahatyūrdhve saṃkrāntau viṣuve raveḥ||42||



lagnodayābhisaṃdhau ca viṣuvaṃ vahati madhye|

[ṣaṭpañcāśat] sapādañca śvāsocchvāsaṃ narādhipa||43||



adhikān pañcasaptatyā ṣaṭśatāṃśca divāniśam|

ekaviṃśatsahasrāṃśca ṣaṭśatairadhikāṃśca yān||44||



vāmā ca dakṣiṇā nāḍī vahatyūnānanena tān|

satripakṣitrivarṣāṇi śatavarṣe hi madhyamā||45||



vāmā savyordhve candrārkau lalaneḍā piṅgalāparā|

toyatejaḥsvabhāvinyau padmadhṛgratnadhṛṅmate||46||



adho viṇmūtravāhinyau pṛthvīvāyusvarūpake|

madhyanāḍī ca vāmā ca [cakradhṛk khaḍgadhṛṅmate]||47||



ūrdhvādho madhyamā savyā rāhuśukrapravāhinī|

śūnya[jñānasvabhā]vinyau vajradhṛgvajradhṛṅmate||48||



viṇnāḍī candramārgeṇa raviṇā mūtravāhinī|

jātau mṛtyau viṣuve rāge rāhuṇā śukravāhinī||49||



yā nābhyūrdhve'vadhūtī sā suṣumnā tamovāhinī|

yā'dhaḥ khagamukhā sā ca śaṅkhinī śukravāhinī||50||



nābhyabje hṛdaye kaṇṭhe lalāṭoṣṇīṣapaṅkaje|

bhūtoyāgnimarucchūnyaṃ saṃhāreṇa pravāhinī||51||



nirgacchantī viśantī [sā] sṛṣṭinā viśati kṣitau|

karṇikāt karṇikāmadhye'vadhūtyā gatirāgatiḥ||52||



nābhau guhye ca maṇyabje kāyavākcittavāhinī|

nirgacchantī viśantī sā saṃhārasṛṣṭirūpiṇī||53||



śaṅkhinī sarvajantūnāmapānānilavāhikā|

eṣā strīṇāṃ sukhācchukraṃ ṛtau raktapravāhinī||54||



prajñopāyāṅgabhāvena ūrdhve savyāvasavyayoḥ|

adho viṇmūtravāhasya rajaḥśukra[pravāhayoḥ]||55||



caṇḍālī rajaso vāhāt khagamukhā śukravāhataḥ|

ūdhve ṛtau smṛ[tā strīṇāṃ ḍombī puṃ]so'vadhūtikā||56||



vijñānādyaṃ sadā vāme nāḍyāṃ maṇḍala[pañcakam|

bhūmyādi]dakṣiṇe nāḍyāṃ madhye vahati ṣaṣṭhamam||57||



nābhipadmadale ṣaṣṭi maṇḍalāni yathākramam|

vāme ca dakṣiṇe lagne meṣādye vṛṣabhādike||58||



mūle v[āme tataḥ savya ūrdhve] madhye[']nilaḥ kramāt|

ekaikamaṇḍalaṃ daṇḍādbhūmyādyaṃ nāsarandhrayoḥ||59||



nāḍikā vahati śvāsān saṣaṣṭitriśatān kramāt|

aṣṭādaśaśataśvāsānnāḍyaḥ pañca vahanti tān||60||



ṣaṣṭi nāḍyo divārātraṃ maṇḍalānīti dehataḥ|

dalamadhye tataḥ pūrve savye vāme'pare kramāt||61||



ākāśādyaṃ sadā vāme bhūmyādyaṃ dakṣiṇe'parāt|

vijñānādibhavo vāme saṃhāraḥ kṣmādi dakṣiṇe||62||



apare pūrve dharā vāyuḥ prajñopāyaḥ parasparam|

aṅguṣṭhānāmikādvābhyāṃ yato vaktre'bhiṣiñcanam||63||



savye vāme havistoyaṃ prajñopāyaḥ parasparam|

madhyamātarjanīdvābhyāṃ yataḥ khaḍgo bhaviṣyati||64||



ardhacandrākṛtirmudrā daṃṣṭrā kartī kanīyasī|

śūnyamakṣaramūrdhvādhaḥ prajñopāyaḥ parasparam||65||



daśamaṇḍalasaṃyoge aṅgulīnāṃ parasparam|

karatale puṭite mūrdhni ekaśūkaṃ sakartikam||66||



viṣuvattanmadhye nāḍyāṃ sṛṣṭisaṃhārakārakam|

skandhadhātutrivajrāṇāmekatvaṃ madhyamāgatau||67||



candrārkanāḍikāruddhe ruddhā viṇmūtranāḍikāḥ|

rāhunāḍīvi(ni)ruddhe syādruddhā'dhaḥ śukravāhinī||68||



mukte muktā bhavantyetāḥ sṛṣṭisaṃhārakārikāḥ|

saṃcāra eṣa nāḍīnāṃ prāṇāpānatrimārgataḥ||69||



vāmāyāṃ dakṣiṇāyāṃ vā pravahatyadhiko[']nilaḥ|

ekarātraṃ tathā pañca trivarṣairmara[ṇaṃ] tataḥ||70||



pañca diktithayo viṃśati tattvānyekottaraṃ kramāt|

trayastriṃśaddinārohaḥ ariṣṭaṃ dakṣiṇe ravau||71||



tridvyekasamakairmāsaiḥ ṣaṭtriyugmendubhirdinaiḥ|

tithidikpañcaguṇadvyekairāyurgacchati dehinām||72||



mūlādekottareṇa syādvāme candrasya rohaṇam|

[dinairmāsairdinairmāsais] tridināni dvimāsakau||73||



dine'riṣṭaṃ śubhe māse vṛddhihānistatastayoḥ|

madhyamārohaṇaṃ mṛtyoḥ śatābdaparipūrṇataḥ||74||



samaviṣamadinaistasya janmajāto'tha maṇḍalaiḥ|

rohaṇaṃ savyavāme ca pakṣadvayavināśanāt||75||



anyathā maraṇaṃ na syā [t pakṣadvayasya] saṃsthiteḥ|

savyāvasavyasaṃcārā [ta] pañcamaṇḍalavāhataḥ||76||



ariṣṭalakṣaṇaṃ jñātvā prāṇaṃ bindau niveśayet|

avadhūtīpadamāśritya [bhāvayet] paramākṣaram||77||



vajrotthānaṃ sadā kuryāccandrārkagatibhañjanāt|

anyathā nāvadhūtyaṅge viśati prāṇamārutaḥ||78||



apāno'dhaśca śaṅkhinyāṃ maraṇaṃ tadaveśataḥ|

ariṣṭavañcanaṃ hyetadānandairyogināṃ bhavet||79||



śukrāgamanamānandamuṣṇīṣādūrṇṇāpaṅkaje|

kaṇṭhe hṛdi paramānandaṃ viramānandaṃ tato bhavet||80||



vividhaṃ ramaṇaṃ nābhau guhyapadme yadāgatam|

guhyādvajramaṇiṃ yāvat sahajānandamacyutam||81||



apratiṣṭhitanirvāṇaṃ mahārāgo'kṣaraḥ prabhuḥ|

virāgādyaccyutaṃ saukhyaṃ tannirvāṇaṃ pratiṣṭhitam||82||



śukrendūdaya uṣṇīṣe pūrṇā guhye saroruhe|

kalā ṣoḍaśamā yā sā maṇipadme vajramūrdhagā||83||



tadūrdhvaṃ cyutikālaḥ syāt kṛṣṇapratipadāgame|

ravistūrṇāpadaṃ yāti amāvasyāṃ virāgataḥ||84||



kalā ṣoḍaśamā tasya uṣṇīṣakamale gatā|

naṣṭacandra ihākhyāto viraktī rāgasaukhyataḥ||85||



adhaścandrāmṛtaṃ yāti maraṇe sarvadehinām|

ūrdhve sūryarajo rāhuvijñānaṃ bhāvalakṣaṇe||86||



ataścandrāmṛtasyordhve kartavyaṃ gamanaṃ nṛpa|

adho'rkarajaso rāhuvijñānasyākṣare sukhe||87||



ūrṇṇābje sarvabuddhānāṃ candrāmṛtasya pūrṇimā|

amā'rkarajaso guhye kaloṣṇīṣe maṇau tayoḥ||88||



iti vajrapadaṃ śāsturviparītaṃ sarvadehinām|

apratiṣṭhitanirvāṇādviparītaṃ yānti dhātavaḥ||89||



maṇau cittaṃ [ca] guhye vākkāyo nābhau mahāsukhāt|

dharmasambhoganirmāṇāḥ śuddhakāyāt spharantyamī||90||



adhopāyasya rājendra prajñā[yā] ūrdhvato bhavet|

lalāṭe kāyavajramasyā grīvahṛnnābhipaṅkaje||91||



vākcittajñānavajrāṇi nirmāṇādyāt spharantyamī|

spharaṇaṃ skandhadhātūnāṃ nirāvaraṇataḥ sukhāt||92||



karmamudrāsamāpattyā jñānamudrāvalambanaiḥ|

mahāmudraikayogena vṛddhiṃ yāti tadakṣaram||93||



vṛddhasya na ca syāt vṛddhiḥ kṣīṇasya kṣīṇatā na ca|

astaṃgatasya nāstamanamuditasyodayaṃ na hi||94||



na prakāśaḥ prakāśasya pihitaṃ pihitasya na|

jātasyaiva na janma syān mṛtasya maraṇaṃ na ca||95||



muktasya na ca muktiḥ syādasthitasya ca cāsthitiḥ|

abhāvo na hyabhāvasya bhāvo bhāvasya naiva ca||96||



kṣarasyāpi kṣaro na syādakṣarasya na cākṣaraḥ|

svabhāvābhāvadharmāṇāṃ māyotpādaḥ kṣayastathā||97||



na kṣayaṃ yānti bhūtāni na jāyante svabhāvataḥ|

niḥsvabhāvamidaṃ viśvaṃ bhāvābhāvaikalakṣaṇam||98||



svaprajñāliṅgitaṃ cittaṃ padme vajramaṇau gatam|

tatra candragataspando niḥspandākṣarabhāvanā||99||



kāyavākcittanāḍīṣu kāyavākcittabhāvanā|

samāhārastrivajrāṇāṃ śaṅkhinyāṃ jñānabhāvanā||100||



prajñārāgadrutānāṃ ca bindūnāṃ śirasaḥ kramāt|

pūrṇāpadaṃ praviṣṭānāṃ bandhanaṃ paramārthataḥ||101||



yathoditaḥ kramāccandraḥ kalābhiryāti pūrṇatām|

vāsanāharaṇaṃ pūrṇā [na] candracchedo na pūraṇam||102||



tathoditaṃ kramājjñānaṃ bhūmibhiryāti pūrṇatām|

kleśādyāharaṇaṃ pūrṇā [na] jñānacchedo na pūraṇam||103||



yathā madhyaśaśāṅkena pūrṇāyāṃ na sthiraḥ śaśī|

saṃsāravāsanāṅkena tathā cittaṃ sukhe'kṣare||104||



utpattiḥ pralayaḥ pakṣaḥ [śuklaḥ] kṛṣṇaḥ pratiṣṭhitaḥ|

tayormadhye tu yā pūrṇā sā pūrṇā na pratiṣṭhitā||105||



ekakṣaṇābhisambuddhaṃ pūrṇāyāṃ niścalaṃ bhavet|

yadā vajramaṇau citaṃ tat sarvakṣaṇapūrakam||106||



na sthitiḥ śuklapakṣe'sya gamanaṃ nāsite kvacit|

pakṣadvayasya madhyasthaṃ pūrṇāyāṃ gatamadvayam||107||



uṣṇīṣādudayaṃ tasya pūrṇā vajramaṇau bhavet|

savirāgāt kalāhāni [ r ] vajrāddhāneḥ prapūrṇatā||108||



uṣṇīse hyudayo bhūyaḥ pūrṇā vajramaṇau punaḥ|

savirāgāt kalāhānirjñānahānirna dehinām||109||



mahāsukhasvabhāvo[']sya pūrṇāśabdena gīyate|

anyabhāvāntaraṃ sarvaṃ sṛṣṭisaṃhārahetukam||110||



bhavādgacchati nirvāṇaṃ tasmādeti punarbhavam|

svapakṣābhyāṃ yathāṃ candro'yanābhyāṃ bhāskaro yathā||111||



pūrṇāyāṃ niścalasyāsya bhūmibhiḥ paripūrṇatā|

dvyayutadvyaṣṭaśataiḥ śvāsairakṣarakṣaṇabhakṣitaiḥ||112||



pakṣadvayaṃ vyatikramya bhūmibhiḥ paripūritam|

dvādaśākārasatyārthaṃ ṣoḍaśākāramakṣaram||113||



bhūmibhirdvādaśākāraṃ pūritaṃ paramādvayam|

kalābhiḥ pūritaṃ cittaṃ ṣoḍaśākāramakṣaram||114||



ekārthamadvayaṃ dharmaṃ paramārthamavinaśvaram|

pūrṇāvasthāṃ gataṃ cittaṃ āsamantāt prapūritam||115||



virāgādimahārāgaṃ vajrānaṅgaṃ mahākṣaram|

paripūrṇamasaṃkliṣṭaṃ pakṣadvaya[sya] vāsanaiḥ||116||



yathā nadyudakaṃ viṣṭaṃ samudre tatpayaḥsamam|

tathā bhāvasamūho'yamakṣare tatsamo[']kṣaraḥ||117||



yathā dhātusamūho[']yaṃ rasatvaṃ yāti bhakṣitaḥ|

bījairbījasva bhāvaṃ ca phalakāle mānavarjitam||118||



evaṃ bhāvasamūho'pi paramākṣarabhakṣitaḥ|

paramākṣaratāṃ yāti sarvākārasvarūpadhṛk||119||



na daṃśe vedanāṃ vetti nānyatra cāpi daṣṭakaḥ|

na viṣayānindriyadvāraiḥ pūrṇāvasthāṃ viṣe gate||120||



evaṃ na ca maṇau yogī nānyatra vetti satsukham|

na viṣayānindriyadvāraiścitte pūrṇakalāṃ gate||121||



yathā lohaikadeśe'pi saṃsthito hi mahārasaḥ|

lohaṃ tīvrāgnisaṃtaptaṃ vedhayedāsamantataḥ||122||



tethaivaikapradeśe'pi saṃsthitaṃ sukhamakṣaram|

cittaṃ kāmāgnisaṃtaptaṃ vedhayedāsamantataḥ||123||



yathā ca viddhalohānāṃ naiva malo bhavet kvacit|

tathā ca viddhacittānāṃ na vāsanā bhavet kvacit||124||



hematvaṃ hi gataṃ lohamagninā nirmalaṃ bhavet|

bhūyo bhūyastathā cittaṃ nirmalaṃ rāgavahninā||125||



yathā mahāmaṇisparśādyāti śīlā pradīptatām|

tathākṣarasukhasparśāt sukhatāṃ cittameti vai||126||



kimatra bahunoktena lokasaṃvṛtisatyataḥ|

avitarkyo rasasadbhāvo lohasyāvedhanaṃ prati||127||



vitarkyo jñānasadbhāvaḥ kiṃ punaḥ paramārthataḥ|

malāgantukaliptasya cittasyāvedhanaṃ prati||128||



nāgantuko malaścitte na cittāccirakālikaḥ|

na cittena vinā jāto na citte saṃsthito'vyayaḥ||129||



yadyāgantuka eva syāccittaṃ prāgamalaṃ tadā|

cirakālī yadā cittāttasyaiva sambhavaḥ kutaḥ||130||



yadi cittaṃ vinā jātastadā khakusumaṃ yathā|

yadi sthitaḥ sadā citte na naśyet sarvatastadā||131||



tāmrasya kālimā yadvadrasayogena naśyati|

na tasya sattvatā naśyennirmalatvena yā sthitā||132||



tadvaccittamalaḥ śūnyatāyogena praṇaśyati|

na tasya jñānatā naśyennirmalatvena yā sthitā||133||



rasaviddho yathā loho na punarlohatāṃ vrajet|

sukhaviddhaṃ tathā cittaṃ na punarduḥkhatāṃ vrajet||134||



na virāgāt paraṃ pāpaṃ na puṇyaṃ sukhataḥ param|

ato'kṣarasukhe cittaṃ veśanīyaṃ sadā nṛpa||135||



vaktuṃ na śakyate saukhyaṃ kumāryā surataṃ vinā|

yauvane surataṃ prāpya svato vetti mahāsukham||136||



evaṃ na śakyate vaktuṃ samādhirahitaiḥ sukham|

samādhāvakṣaraṃ prāpya svato vindanti yoginaḥ||137||



akṣarajasukhajñāne sarvajñairapi śaṃkyate|

tathā kvacinna kartavyo virāgo manaso'sukhāt||138||



cyutervirāgasaṃbhūtirvirāgādduḥkhasaṃbhavaḥ|

duḥkhāddhātukṣayaḥ puṃsāṃ kṣayān mṛtyuriti smṛtaḥ||139||



mṛtyoḥ punarbhavasteṣāṃ bhavān mṛtyuścyutiḥ punaḥ|

evaṃ virāgasaṃbhūteḥ sattvānāṃ nānyathā bhavaḥ||140||



tasmāt sarvaprayatnena cyutirāgaṃ vivarjayet|

yenākṣarasukhaṃ yāti yogī saṃsārabandhanāt||141||



kāmuko'pi virāgānna kāmaśāstraṃ samīhate|

mayokte kiṃ punastantre yogī duḥkhaṃ samīhate||142||



śukrākṣarasvabhāvena sādhayet paramākṣaram|

ādhāre cyutimāpanne ādheyasya virāgatā||143||



ādhārādheyasaṃbandho yāvannākṣaratāṃ vrajet|

cittamakṣaratāprāptaṃ nādhārādheyalakṣaṇam||144||



akṣarodbhavakāyasya ūrṇṇācakragatasya tu|

ālikālisamāyogo hūṃkāro neṣyate nṛpa||145||



bimbaṃ śūnyodbhavaṃ hetuḥ phalamakṣarajaṃ sukham|

phalena mudrito heturhetunā mudritaṃ phalam||146||



śūnyatā bimbadhṛgghetuḥ karuṇākṣaradhṛk phalam|

śūnyatākaruṇābhinnaṃ bodhicittaṃ tadacyutam||147||



nirvāṇarahitaṃ bimbaṃ saṃsārātītamakṣaram|

śāścatocchedanirmuttastatoryogo'dvayo'paraḥ||148||



abhāvo nāsti bimbasya abhāvodbhūtalakṣaṇāt|

bhāvo nāstyakṣarasyāpi bhāvasambhūtalakṣaṇāt||149||



bhāvābhāvasamāyogo vajrayogo'dvayo'paraḥ|

rūpārūpavinirmuktaḥ pratiseneva darpaṇe||150||



bimbaṃ na bhavamāyāti nāpi nirvāṇamakṣaram|

anyonyāliṅgitaṃ śāntaṃ napuṃsakapadaṃ param||151||



prajñāhetorajātatvāt prajñāhetūdbhavaṃ phalam|

prajñāhetorajātatvāt prajñājātaṃ na hetujam||152||



ato na hetujaṃ jñānaṃ prajñājñānamanuttaram|

phalena hetunānyonyaṃ na parasparamudraṇam||153||



hetuḥ phalaṃ ca yat sarvaṃ tat pratītyasamudbhavam|

anyonyamudritaṃ bimbaṃ notpannaṃ na ca nirvṛtam||154||



prajñā cātyantanirvṛtā utpannaśca paro'kṣaraḥ|

hetuphalavinirmuktirna parasparamudraṇam||155||



ajātasyāniruddhasya yajjñeyasyeha darśanam|

tat svacittasya nānyasya bāhyajñeyavibhāgataḥ||156||



ato na cātmanātmānaṃ mudrituṃ śakyate kvacit|

kiṃ chinatti mahākhaḍga ātmānamātmadhārayā||157||



bandhyāduhitṛsaṃgena svapne saukhyaṃ yathā bhavet|

gaganodbhavabimbena sevitena tathātmanaḥ||158||



na prajñā nāpyupāyo'sau sahajaḥ prajñayā saha|

āpūrṇaścaiva saukhyena sarvāvaraṇavarjitaḥ||159||



ākāśavannirāvaraṇo viṣayendriyavarjitaḥ|

sarvataḥ sarvabhūtastha acchedyo bhedavarjitaḥ||160||



svayambhūrvajrasattvo'sau mahārthaḥ paramākṣaraḥ|

mahārāgo mahāsattvaḥ sarvasattvaratiṃkaraḥ||161||



bodhisattvo mahādveṣaḥ kleśakṣayī mahāripuḥ|

samayasattvo mahāmoho mūḍhadhīmohasūdanaḥ||162||



vajrayogo mahākrodhaḥ kruddhamāramahāripuḥ|

kālacakro mahālobhaḥ kṣaralobhaniṣūdanaḥ||163||



vajramabhedyamityāha mahārthaṃ bhagavāniha|

sattvaṃ tribhavasyaikatā taduktaṃ paramākṣaram||164||



paramākṣarasukhāpūrṇo bhūmibhiḥ paripūritaḥ|

mahārāgo mahāsattvaḥ sarvasattvaratiṃkaraḥ||165||



bodhau vyavasthitaḥ sattvo bodhisattvastato'calaḥ|

kleśādidveṣasaṃghānāṃ mahādveṣo mahāripuḥ||166||



samayaścandrāmṛtaṃ śukramacyutistasya bhakṣaṇam|

samayasattvo'nayā vṛttyā mūḍhadhīmohasūdanaḥ||167||



ekatvaṃ sarvavajrāṇāṃ prajñākāyākṣaraiḥ saha|

mahākrodho mahāśatrurmārāṇāṃ krodharūpiṇām||168||



mahākṣarasukhopāyāt sattvārthaṃ na tyajet kvacit|

sattvān moktuṃ mahālobhaḥ kṣaralobhaniṣūdanaḥ||169||



ete hyuktāḥ ṣaḍākārā akṣarajñānavedanā|

vijñānarūpasaṃskārasaṃjñāḥ skandhakulāni te||170||



jñānāgnyambarapṛthivīvāyūdakā yathākramam|

manaścakṣuḥśrutikāyanāsajihvāstathaiva ca||171||



śabdarasadharmadhātukagandhaspraṣṭavyarūpiṇaḥ|

krodharāṭ ṣaṇmukho bhīmaḥ ṣaṭkulaiḥ pariśodhitaḥ||172||



kāyaguhyendriyacittaṃ trividhaṃ maṇḍalaṃ sadā|

prajñopāyatrivajrāṇāṃ jāyate vajrasattvatā||173||



idaṃ sekasya sādhanaṃ paramākṣarasādhanam|

nāḍīkulasamāyuktamuddeśāccandra bhāṣitam||174||



[iti śrīsekoddeśaḥ samāptaḥ]